Ākāśagarbhanāmāṣṭottaraśatastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

आकाशगर्भनामाष्टोत्तरशतस्तोत्रम्

ākāśagarbhanāmāṣṭottaraśatastotram



om namo buddhāya

ākāśagarbha sattvārtha mahāsattva mahādyute|

mahāratna suratnāgrya vajraratna namo'stu te|| 1||



abhiṣekamahāratna mahāśuddha mahāśubha|

buddharatna viśuddhāṅga ratnaratna namo'stu te|| 2||



ākāśākāśasaṃbhūta sarvākāśa mahānabha|

ākāśadhātusarvāśa sarvāśāgrya namo'stu te|| 3||



ratnasaṃbhava ratnorṇa buddhorṇa sutathāgata|

sarvaratna susarvāgrya ratnakārya namo'stu te|| 4||



ratnaratnāgrya ratnogra ratnasarva tathāgata|

ratnottama mahākāśa samākāśa namo'stu te|| 5||



alaṅkāramahāśobha śobhākara suśobhaka|

śuddhasarvārtha śuddhārtha dānacarya namo'stu te|| 6||



dharmaratna viśuddhāgrya saṅgharatna tathāgata|

mahābhiṣeka lokārtha pramodārtha namo'stu te|| 7||



dāna pradāna dānāgrya tyāga tyāgāgrya dāyaka |

sarvasattvārtha tattvārtha mahārthārtha namo'stu te || 8 ||



cintārāja mahāteja dānapāramitānaya|

tathāgata mahāsattva sarvabuddha namo'stu te|| 9||



tathāgata mahāratna tathāgata mahāprabha|

tathāgata mahāketo mahāhāsa namo'stu te|| 10||



tathāgatābhiṣekājña mahābhiṣeka mahāvibho|

lokanātha trilokāgrya lokasūrya namo'stu te|| 11||



ratnādhikādhikatara ratnabhūṣaṇa ratnadhṛk|

ratnāloka mahāloka ratnakīrte namo'stu te|| 12||



ratnotkara suratnottha maṇe vajramaṇe guṇa|

ratnākara sudīptāṅga sarvaratna namo'stu te|| 13||



mahātmayaṣṭi ratneśa sarvāśāparipūraka|

sarvābhiprāyasaṃprāptiratnarāśi namo'stu te|| 14||



abhvagrya vyāpi sarvātma varaprada mahāvara|

vibhūte sarvasaṃpatte vajragarbhaṃ namo'stu te|| 15||



yaḥ kaścid dhārayen nāmnāmidante'ṣṭaśataṃ śivam|

sarvabuddhābhiṣekaṃ tu sa prāpnotyanaghaḥ kṣaṇāt|| 16||



śrī ākāśagarbhanāmāṣṭaśatādhyeṣaṇāstotraṃ saṃpūrṇam|